Declension table of ?prāgguṇā

Deva

FeminineSingularDualPlural
Nominativeprāgguṇā prāgguṇe prāgguṇāḥ
Vocativeprāgguṇe prāgguṇe prāgguṇāḥ
Accusativeprāgguṇām prāgguṇe prāgguṇāḥ
Instrumentalprāgguṇayā prāgguṇābhyām prāgguṇābhiḥ
Dativeprāgguṇāyai prāgguṇābhyām prāgguṇābhyaḥ
Ablativeprāgguṇāyāḥ prāgguṇābhyām prāgguṇābhyaḥ
Genitiveprāgguṇāyāḥ prāgguṇayoḥ prāgguṇānām
Locativeprāgguṇāyām prāgguṇayoḥ prāgguṇāsu

Adverb -prāgguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria