Declension table of ?prāgguṇa

Deva

NeuterSingularDualPlural
Nominativeprāgguṇam prāgguṇe prāgguṇāni
Vocativeprāgguṇa prāgguṇe prāgguṇāni
Accusativeprāgguṇam prāgguṇe prāgguṇāni
Instrumentalprāgguṇena prāgguṇābhyām prāgguṇaiḥ
Dativeprāgguṇāya prāgguṇābhyām prāgguṇebhyaḥ
Ablativeprāgguṇāt prāgguṇābhyām prāgguṇebhyaḥ
Genitiveprāgguṇasya prāgguṇayoḥ prāgguṇānām
Locativeprāgguṇe prāgguṇayoḥ prāgguṇeṣu

Compound prāgguṇa -

Adverb -prāgguṇam -prāgguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria