Declension table of ?prāggrīva

Deva

MasculineSingularDualPlural
Nominativeprāggrīvaḥ prāggrīvau prāggrīvāḥ
Vocativeprāggrīva prāggrīvau prāggrīvāḥ
Accusativeprāggrīvam prāggrīvau prāggrīvān
Instrumentalprāggrīveṇa prāggrīvābhyām prāggrīvaiḥ prāggrīvebhiḥ
Dativeprāggrīvāya prāggrīvābhyām prāggrīvebhyaḥ
Ablativeprāggrīvāt prāggrīvābhyām prāggrīvebhyaḥ
Genitiveprāggrīvasya prāggrīvayoḥ prāggrīvāṇām
Locativeprāggrīve prāggrīvayoḥ prāggrīveṣu

Compound prāggrīva -

Adverb -prāggrīvam -prāggrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria