Declension table of ?prāggranthi

Deva

MasculineSingularDualPlural
Nominativeprāggranthiḥ prāggranthī prāggranthayaḥ
Vocativeprāggranthe prāggranthī prāggranthayaḥ
Accusativeprāggranthim prāggranthī prāggranthīn
Instrumentalprāggranthinā prāggranthibhyām prāggranthibhiḥ
Dativeprāggranthaye prāggranthibhyām prāggranthibhyaḥ
Ablativeprāggrantheḥ prāggranthibhyām prāggranthibhyaḥ
Genitiveprāggrantheḥ prāggranthyoḥ prāggranthīnām
Locativeprāggranthau prāggranthyoḥ prāggranthiṣu

Compound prāggranthi -

Adverb -prāggranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria