Declension table of ?prāgghitīyā

Deva

FeminineSingularDualPlural
Nominativeprāgghitīyā prāgghitīye prāgghitīyāḥ
Vocativeprāgghitīye prāgghitīye prāgghitīyāḥ
Accusativeprāgghitīyām prāgghitīye prāgghitīyāḥ
Instrumentalprāgghitīyayā prāgghitīyābhyām prāgghitīyābhiḥ
Dativeprāgghitīyāyai prāgghitīyābhyām prāgghitīyābhyaḥ
Ablativeprāgghitīyāyāḥ prāgghitīyābhyām prāgghitīyābhyaḥ
Genitiveprāgghitīyāyāḥ prāgghitīyayoḥ prāgghitīyānām
Locativeprāgghitīyāyām prāgghitīyayoḥ prāgghitīyāsu

Adverb -prāgghitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria