Declension table of ?prāgghitīya

Deva

NeuterSingularDualPlural
Nominativeprāgghitīyam prāgghitīye prāgghitīyāni
Vocativeprāgghitīya prāgghitīye prāgghitīyāni
Accusativeprāgghitīyam prāgghitīye prāgghitīyāni
Instrumentalprāgghitīyena prāgghitīyābhyām prāgghitīyaiḥ
Dativeprāgghitīyāya prāgghitīyābhyām prāgghitīyebhyaḥ
Ablativeprāgghitīyāt prāgghitīyābhyām prāgghitīyebhyaḥ
Genitiveprāgghitīyasya prāgghitīyayoḥ prāgghitīyānām
Locativeprāgghitīye prāgghitīyayoḥ prāgghitīyeṣu

Compound prāgghitīya -

Adverb -prāgghitīyam -prāgghitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria