Declension table of ?prāggamanavat

Deva

MasculineSingularDualPlural
Nominativeprāggamanavān prāggamanavantau prāggamanavantaḥ
Vocativeprāggamanavan prāggamanavantau prāggamanavantaḥ
Accusativeprāggamanavantam prāggamanavantau prāggamanavataḥ
Instrumentalprāggamanavatā prāggamanavadbhyām prāggamanavadbhiḥ
Dativeprāggamanavate prāggamanavadbhyām prāggamanavadbhyaḥ
Ablativeprāggamanavataḥ prāggamanavadbhyām prāggamanavadbhyaḥ
Genitiveprāggamanavataḥ prāggamanavatoḥ prāggamanavatām
Locativeprāggamanavati prāggamanavatoḥ prāggamanavatsu

Compound prāggamanavat -

Adverb -prāggamanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria