Declension table of ?prāggāmin

Deva

NeuterSingularDualPlural
Nominativeprāggāmi prāggāmiṇī prāggāmīṇi
Vocativeprāggāmin prāggāmi prāggāmiṇī prāggāmīṇi
Accusativeprāggāmi prāggāmiṇī prāggāmīṇi
Instrumentalprāggāmiṇā prāggāmibhyām prāggāmibhiḥ
Dativeprāggāmiṇe prāggāmibhyām prāggāmibhyaḥ
Ablativeprāggāmiṇaḥ prāggāmibhyām prāggāmibhyaḥ
Genitiveprāggāmiṇaḥ prāggāmiṇoḥ prāggāmiṇām
Locativeprāggāmiṇi prāggāmiṇoḥ prāggāmiṣu

Compound prāggāmi -

Adverb -prāggāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria