Declension table of ?prāggāmiṇī

Deva

FeminineSingularDualPlural
Nominativeprāggāmiṇī prāggāmiṇyau prāggāmiṇyaḥ
Vocativeprāggāmiṇi prāggāmiṇyau prāggāmiṇyaḥ
Accusativeprāggāmiṇīm prāggāmiṇyau prāggāmiṇīḥ
Instrumentalprāggāmiṇyā prāggāmiṇībhyām prāggāmiṇībhiḥ
Dativeprāggāmiṇyai prāggāmiṇībhyām prāggāmiṇībhyaḥ
Ablativeprāggāmiṇyāḥ prāggāmiṇībhyām prāggāmiṇībhyaḥ
Genitiveprāggāmiṇyāḥ prāggāmiṇyoḥ prāggāmiṇīnām
Locativeprāggāmiṇyām prāggāmiṇyoḥ prāggāmiṇīṣu

Compound prāggāmiṇi - prāggāmiṇī -

Adverb -prāggāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria