Declension table of ?prāgdvārikā

Deva

FeminineSingularDualPlural
Nominativeprāgdvārikā prāgdvārike prāgdvārikāḥ
Vocativeprāgdvārike prāgdvārike prāgdvārikāḥ
Accusativeprāgdvārikām prāgdvārike prāgdvārikāḥ
Instrumentalprāgdvārikayā prāgdvārikābhyām prāgdvārikābhiḥ
Dativeprāgdvārikāyai prāgdvārikābhyām prāgdvārikābhyaḥ
Ablativeprāgdvārikāyāḥ prāgdvārikābhyām prāgdvārikābhyaḥ
Genitiveprāgdvārikāyāḥ prāgdvārikayoḥ prāgdvārikāṇām
Locativeprāgdvārikāyām prāgdvārikayoḥ prāgdvārikāsu

Adverb -prāgdvārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria