Declension table of ?prāgdvārika

Deva

NeuterSingularDualPlural
Nominativeprāgdvārikam prāgdvārike prāgdvārikāṇi
Vocativeprāgdvārika prāgdvārike prāgdvārikāṇi
Accusativeprāgdvārikam prāgdvārike prāgdvārikāṇi
Instrumentalprāgdvārikeṇa prāgdvārikābhyām prāgdvārikaiḥ
Dativeprāgdvārikāya prāgdvārikābhyām prāgdvārikebhyaḥ
Ablativeprāgdvārikāt prāgdvārikābhyām prāgdvārikebhyaḥ
Genitiveprāgdvārikasya prāgdvārikayoḥ prāgdvārikāṇām
Locativeprāgdvārike prāgdvārikayoḥ prāgdvārikeṣu

Compound prāgdvārika -

Adverb -prāgdvārikam -prāgdvārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria