Declension table of ?prāgdvārika

Deva

MasculineSingularDualPlural
Nominativeprāgdvārikaḥ prāgdvārikau prāgdvārikāḥ
Vocativeprāgdvārika prāgdvārikau prāgdvārikāḥ
Accusativeprāgdvārikam prāgdvārikau prāgdvārikān
Instrumentalprāgdvārikeṇa prāgdvārikābhyām prāgdvārikaiḥ prāgdvārikebhiḥ
Dativeprāgdvārikāya prāgdvārikābhyām prāgdvārikebhyaḥ
Ablativeprāgdvārikāt prāgdvārikābhyām prāgdvārikebhyaḥ
Genitiveprāgdvārikasya prāgdvārikayoḥ prāgdvārikāṇām
Locativeprāgdvārike prāgdvārikayoḥ prāgdvārikeṣu

Compound prāgdvārika -

Adverb -prāgdvārikam -prāgdvārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria