Declension table of ?prāgdiśīyā

Deva

FeminineSingularDualPlural
Nominativeprāgdiśīyā prāgdiśīye prāgdiśīyāḥ
Vocativeprāgdiśīye prāgdiśīye prāgdiśīyāḥ
Accusativeprāgdiśīyām prāgdiśīye prāgdiśīyāḥ
Instrumentalprāgdiśīyayā prāgdiśīyābhyām prāgdiśīyābhiḥ
Dativeprāgdiśīyāyai prāgdiśīyābhyām prāgdiśīyābhyaḥ
Ablativeprāgdiśīyāyāḥ prāgdiśīyābhyām prāgdiśīyābhyaḥ
Genitiveprāgdiśīyāyāḥ prāgdiśīyayoḥ prāgdiśīyānām
Locativeprāgdiśīyāyām prāgdiśīyayoḥ prāgdiśīyāsu

Adverb -prāgdiśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria