Declension table of ?prāgdiśīya

Deva

MasculineSingularDualPlural
Nominativeprāgdiśīyaḥ prāgdiśīyau prāgdiśīyāḥ
Vocativeprāgdiśīya prāgdiśīyau prāgdiśīyāḥ
Accusativeprāgdiśīyam prāgdiśīyau prāgdiśīyān
Instrumentalprāgdiśīyena prāgdiśīyābhyām prāgdiśīyaiḥ prāgdiśīyebhiḥ
Dativeprāgdiśīyāya prāgdiśīyābhyām prāgdiśīyebhyaḥ
Ablativeprāgdiśīyāt prāgdiśīyābhyām prāgdiśīyebhyaḥ
Genitiveprāgdiśīyasya prāgdiśīyayoḥ prāgdiśīyānām
Locativeprāgdiśīye prāgdiśīyayoḥ prāgdiśīyeṣu

Compound prāgdiśīya -

Adverb -prāgdiśīyam -prāgdiśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria