Declension table of ?prāgdiśā

Deva

FeminineSingularDualPlural
Nominativeprāgdiśā prāgdiśe prāgdiśāḥ
Vocativeprāgdiśe prāgdiśe prāgdiśāḥ
Accusativeprāgdiśām prāgdiśe prāgdiśāḥ
Instrumentalprāgdiśayā prāgdiśābhyām prāgdiśābhiḥ
Dativeprāgdiśāyai prāgdiśābhyām prāgdiśābhyaḥ
Ablativeprāgdiśāyāḥ prāgdiśābhyām prāgdiśābhyaḥ
Genitiveprāgdiśāyāḥ prāgdiśayoḥ prāgdiśānām
Locativeprāgdiśāyām prāgdiśayoḥ prāgdiśāsu

Adverb -prāgdiśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria