Declension table of prāgdiś

Deva

MasculineSingularDualPlural
Nominativeprāgdik prāgdiśau prāgdiśaḥ
Vocativeprāgdik prāgdiśau prāgdiśaḥ
Accusativeprāgdiśam prāgdiśau prāgdiśaḥ
Instrumentalprāgdiśā prāgdigbhyām prāgdigbhiḥ
Dativeprāgdiśe prāgdigbhyām prāgdigbhyaḥ
Ablativeprāgdiśaḥ prāgdigbhyām prāgdigbhyaḥ
Genitiveprāgdiśaḥ prāgdiśoḥ prāgdiśām
Locativeprāgdiśi prāgdiśoḥ prāgdikṣu

Compound prāgdik -

Adverb -prāgdik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria