Declension table of ?prāgdīvyatīyā

Deva

FeminineSingularDualPlural
Nominativeprāgdīvyatīyā prāgdīvyatīye prāgdīvyatīyāḥ
Vocativeprāgdīvyatīye prāgdīvyatīye prāgdīvyatīyāḥ
Accusativeprāgdīvyatīyām prāgdīvyatīye prāgdīvyatīyāḥ
Instrumentalprāgdīvyatīyayā prāgdīvyatīyābhyām prāgdīvyatīyābhiḥ
Dativeprāgdīvyatīyāyai prāgdīvyatīyābhyām prāgdīvyatīyābhyaḥ
Ablativeprāgdīvyatīyāyāḥ prāgdīvyatīyābhyām prāgdīvyatīyābhyaḥ
Genitiveprāgdīvyatīyāyāḥ prāgdīvyatīyayoḥ prāgdīvyatīyānām
Locativeprāgdīvyatīyāyām prāgdīvyatīyayoḥ prāgdīvyatīyāsu

Adverb -prāgdīvyatīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria