Declension table of ?prāgdīvyatīya

Deva

NeuterSingularDualPlural
Nominativeprāgdīvyatīyam prāgdīvyatīye prāgdīvyatīyāni
Vocativeprāgdīvyatīya prāgdīvyatīye prāgdīvyatīyāni
Accusativeprāgdīvyatīyam prāgdīvyatīye prāgdīvyatīyāni
Instrumentalprāgdīvyatīyena prāgdīvyatīyābhyām prāgdīvyatīyaiḥ
Dativeprāgdīvyatīyāya prāgdīvyatīyābhyām prāgdīvyatīyebhyaḥ
Ablativeprāgdīvyatīyāt prāgdīvyatīyābhyām prāgdīvyatīyebhyaḥ
Genitiveprāgdīvyatīyasya prāgdīvyatīyayoḥ prāgdīvyatīyānām
Locativeprāgdīvyatīye prāgdīvyatīyayoḥ prāgdīvyatīyeṣu

Compound prāgdīvyatīya -

Adverb -prāgdīvyatīyam -prāgdīvyatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria