Declension table of ?prāgdhitīyā

Deva

FeminineSingularDualPlural
Nominativeprāgdhitīyā prāgdhitīye prāgdhitīyāḥ
Vocativeprāgdhitīye prāgdhitīye prāgdhitīyāḥ
Accusativeprāgdhitīyām prāgdhitīye prāgdhitīyāḥ
Instrumentalprāgdhitīyayā prāgdhitīyābhyām prāgdhitīyābhiḥ
Dativeprāgdhitīyāyai prāgdhitīyābhyām prāgdhitīyābhyaḥ
Ablativeprāgdhitīyāyāḥ prāgdhitīyābhyām prāgdhitīyābhyaḥ
Genitiveprāgdhitīyāyāḥ prāgdhitīyayoḥ prāgdhitīyānām
Locativeprāgdhitīyāyām prāgdhitīyayoḥ prāgdhitīyāsu

Adverb -prāgdhitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria