Declension table of ?prāgdhitīya

Deva

NeuterSingularDualPlural
Nominativeprāgdhitīyam prāgdhitīye prāgdhitīyāni
Vocativeprāgdhitīya prāgdhitīye prāgdhitīyāni
Accusativeprāgdhitīyam prāgdhitīye prāgdhitīyāni
Instrumentalprāgdhitīyena prāgdhitīyābhyām prāgdhitīyaiḥ
Dativeprāgdhitīyāya prāgdhitīyābhyām prāgdhitīyebhyaḥ
Ablativeprāgdhitīyāt prāgdhitīyābhyām prāgdhitīyebhyaḥ
Genitiveprāgdhitīyasya prāgdhitīyayoḥ prāgdhitīyānām
Locativeprāgdhitīye prāgdhitīyayoḥ prāgdhitīyeṣu

Compound prāgdhitīya -

Adverb -prāgdhitīyam -prāgdhitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria