Declension table of ?prāgdhitīya

Deva

MasculineSingularDualPlural
Nominativeprāgdhitīyaḥ prāgdhitīyau prāgdhitīyāḥ
Vocativeprāgdhitīya prāgdhitīyau prāgdhitīyāḥ
Accusativeprāgdhitīyam prāgdhitīyau prāgdhitīyān
Instrumentalprāgdhitīyena prāgdhitīyābhyām prāgdhitīyaiḥ prāgdhitīyebhiḥ
Dativeprāgdhitīyāya prāgdhitīyābhyām prāgdhitīyebhyaḥ
Ablativeprāgdhitīyāt prāgdhitīyābhyām prāgdhitīyebhyaḥ
Genitiveprāgdhitīyasya prāgdhitīyayoḥ prāgdhitīyānām
Locativeprāgdhitīye prāgdhitīyayoḥ prāgdhitīyeṣu

Compound prāgdhitīya -

Adverb -prāgdhitīyam -prāgdhitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria