Declension table of ?prāgdaśa

Deva

NeuterSingularDualPlural
Nominativeprāgdaśam prāgdaśe prāgdaśāni
Vocativeprāgdaśa prāgdaśe prāgdaśāni
Accusativeprāgdaśam prāgdaśe prāgdaśāni
Instrumentalprāgdaśena prāgdaśābhyām prāgdaśaiḥ
Dativeprāgdaśāya prāgdaśābhyām prāgdaśebhyaḥ
Ablativeprāgdaśāt prāgdaśābhyām prāgdaśebhyaḥ
Genitiveprāgdaśasya prāgdaśayoḥ prāgdaśānām
Locativeprāgdaśe prāgdaśayoḥ prāgdaśeṣu

Compound prāgdaśa -

Adverb -prāgdaśam -prāgdaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria