Declension table of ?prāgbhāvīyā

Deva

FeminineSingularDualPlural
Nominativeprāgbhāvīyā prāgbhāvīye prāgbhāvīyāḥ
Vocativeprāgbhāvīye prāgbhāvīye prāgbhāvīyāḥ
Accusativeprāgbhāvīyām prāgbhāvīye prāgbhāvīyāḥ
Instrumentalprāgbhāvīyayā prāgbhāvīyābhyām prāgbhāvīyābhiḥ
Dativeprāgbhāvīyāyai prāgbhāvīyābhyām prāgbhāvīyābhyaḥ
Ablativeprāgbhāvīyāyāḥ prāgbhāvīyābhyām prāgbhāvīyābhyaḥ
Genitiveprāgbhāvīyāyāḥ prāgbhāvīyayoḥ prāgbhāvīyāṇām
Locativeprāgbhāvīyāyām prāgbhāvīyayoḥ prāgbhāvīyāsu

Adverb -prāgbhāvīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria