Declension table of ?prāgbhāga

Deva

MasculineSingularDualPlural
Nominativeprāgbhāgaḥ prāgbhāgau prāgbhāgāḥ
Vocativeprāgbhāga prāgbhāgau prāgbhāgāḥ
Accusativeprāgbhāgam prāgbhāgau prāgbhāgān
Instrumentalprāgbhāgeṇa prāgbhāgābhyām prāgbhāgaiḥ prāgbhāgebhiḥ
Dativeprāgbhāgāya prāgbhāgābhyām prāgbhāgebhyaḥ
Ablativeprāgbhāgāt prāgbhāgābhyām prāgbhāgebhyaḥ
Genitiveprāgbhāgasya prāgbhāgayoḥ prāgbhāgāṇām
Locativeprāgbhāge prāgbhāgayoḥ prāgbhāgeṣu

Compound prāgbhāga -

Adverb -prāgbhāgam -prāgbhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria