Declension table of ?prāgaparāyata

Deva

MasculineSingularDualPlural
Nominativeprāgaparāyataḥ prāgaparāyatau prāgaparāyatāḥ
Vocativeprāgaparāyata prāgaparāyatau prāgaparāyatāḥ
Accusativeprāgaparāyatam prāgaparāyatau prāgaparāyatān
Instrumentalprāgaparāyatena prāgaparāyatābhyām prāgaparāyataiḥ prāgaparāyatebhiḥ
Dativeprāgaparāyatāya prāgaparāyatābhyām prāgaparāyatebhyaḥ
Ablativeprāgaparāyatāt prāgaparāyatābhyām prāgaparāyatebhyaḥ
Genitiveprāgaparāyatasya prāgaparāyatayoḥ prāgaparāyatānām
Locativeprāgaparāyate prāgaparāyatayoḥ prāgaparāyateṣu

Compound prāgaparāyata -

Adverb -prāgaparāyatam -prāgaparāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria