Declension table of ?prāgapaccheda

Deva

MasculineSingularDualPlural
Nominativeprāgapacchedaḥ prāgapacchedau prāgapacchedāḥ
Vocativeprāgapaccheda prāgapacchedau prāgapacchedāḥ
Accusativeprāgapacchedam prāgapacchedau prāgapacchedān
Instrumentalprāgapacchedena prāgapacchedābhyām prāgapacchedaiḥ prāgapacchedebhiḥ
Dativeprāgapacchedāya prāgapacchedābhyām prāgapacchedebhyaḥ
Ablativeprāgapacchedāt prāgapacchedābhyām prāgapacchedebhyaḥ
Genitiveprāgapacchedasya prāgapacchedayoḥ prāgapacchedānām
Locativeprāgapacchede prāgapacchedayoḥ prāgapacchedeṣu

Compound prāgapaccheda -

Adverb -prāgapacchedam -prāgapacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria