Declension table of ?prāganurāga

Deva

MasculineSingularDualPlural
Nominativeprāganurāgaḥ prāganurāgau prāganurāgāḥ
Vocativeprāganurāga prāganurāgau prāganurāgāḥ
Accusativeprāganurāgam prāganurāgau prāganurāgān
Instrumentalprāganurāgeṇa prāganurāgābhyām prāganurāgaiḥ prāganurāgebhiḥ
Dativeprāganurāgāya prāganurāgābhyām prāganurāgebhyaḥ
Ablativeprāganurāgāt prāganurāgābhyām prāganurāgebhyaḥ
Genitiveprāganurāgasya prāganurāgayoḥ prāganurāgāṇām
Locativeprāganurāge prāganurāgayoḥ prāganurāgeṣu

Compound prāganurāga -

Adverb -prāganurāgam -prāganurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria