Declension table of ?prāgalbhyavat

Deva

MasculineSingularDualPlural
Nominativeprāgalbhyavān prāgalbhyavantau prāgalbhyavantaḥ
Vocativeprāgalbhyavan prāgalbhyavantau prāgalbhyavantaḥ
Accusativeprāgalbhyavantam prāgalbhyavantau prāgalbhyavataḥ
Instrumentalprāgalbhyavatā prāgalbhyavadbhyām prāgalbhyavadbhiḥ
Dativeprāgalbhyavate prāgalbhyavadbhyām prāgalbhyavadbhyaḥ
Ablativeprāgalbhyavataḥ prāgalbhyavadbhyām prāgalbhyavadbhyaḥ
Genitiveprāgalbhyavataḥ prāgalbhyavatoḥ prāgalbhyavatām
Locativeprāgalbhyavati prāgalbhyavatoḥ prāgalbhyavatsu

Compound prāgalbhyavat -

Adverb -prāgalbhyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria