Declension table of ?prāgalbhyabuddhi

Deva

FeminineSingularDualPlural
Nominativeprāgalbhyabuddhiḥ prāgalbhyabuddhī prāgalbhyabuddhayaḥ
Vocativeprāgalbhyabuddhe prāgalbhyabuddhī prāgalbhyabuddhayaḥ
Accusativeprāgalbhyabuddhim prāgalbhyabuddhī prāgalbhyabuddhīḥ
Instrumentalprāgalbhyabuddhyā prāgalbhyabuddhibhyām prāgalbhyabuddhibhiḥ
Dativeprāgalbhyabuddhyai prāgalbhyabuddhaye prāgalbhyabuddhibhyām prāgalbhyabuddhibhyaḥ
Ablativeprāgalbhyabuddhyāḥ prāgalbhyabuddheḥ prāgalbhyabuddhibhyām prāgalbhyabuddhibhyaḥ
Genitiveprāgalbhyabuddhyāḥ prāgalbhyabuddheḥ prāgalbhyabuddhyoḥ prāgalbhyabuddhīnām
Locativeprāgalbhyabuddhyām prāgalbhyabuddhau prāgalbhyabuddhyoḥ prāgalbhyabuddhiṣu

Compound prāgalbhyabuddhi -

Adverb -prāgalbhyabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria