Declension table of ?prāgalbhī

Deva

FeminineSingularDualPlural
Nominativeprāgalbhī prāgalbhyau prāgalbhyaḥ
Vocativeprāgalbhi prāgalbhyau prāgalbhyaḥ
Accusativeprāgalbhīm prāgalbhyau prāgalbhīḥ
Instrumentalprāgalbhyā prāgalbhībhyām prāgalbhībhiḥ
Dativeprāgalbhyai prāgalbhībhyām prāgalbhībhyaḥ
Ablativeprāgalbhyāḥ prāgalbhībhyām prāgalbhībhyaḥ
Genitiveprāgalbhyāḥ prāgalbhyoḥ prāgalbhīnām
Locativeprāgalbhyām prāgalbhyoḥ prāgalbhīṣu

Compound prāgalbhi - prāgalbhī -

Adverb -prāgalbhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria