Declension table of ?prāgahīya

Deva

NeuterSingularDualPlural
Nominativeprāgahīyam prāgahīye prāgahīyāṇi
Vocativeprāgahīya prāgahīye prāgahīyāṇi
Accusativeprāgahīyam prāgahīye prāgahīyāṇi
Instrumentalprāgahīyeṇa prāgahīyābhyām prāgahīyaiḥ
Dativeprāgahīyāya prāgahīyābhyām prāgahīyebhyaḥ
Ablativeprāgahīyāt prāgahīyābhyām prāgahīyebhyaḥ
Genitiveprāgahīyasya prāgahīyayoḥ prāgahīyāṇām
Locativeprāgahīye prāgahīyayoḥ prāgahīyeṣu

Compound prāgahīya -

Adverb -prāgahīyam -prāgahīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria