Declension table of ?prāgahīya

Deva

MasculineSingularDualPlural
Nominativeprāgahīyaḥ prāgahīyau prāgahīyāḥ
Vocativeprāgahīya prāgahīyau prāgahīyāḥ
Accusativeprāgahīyam prāgahīyau prāgahīyān
Instrumentalprāgahīyeṇa prāgahīyābhyām prāgahīyaiḥ prāgahīyebhiḥ
Dativeprāgahīyāya prāgahīyābhyām prāgahīyebhyaḥ
Ablativeprāgahīyāt prāgahīyābhyām prāgahīyebhyaḥ
Genitiveprāgahīyasya prāgahīyayoḥ prāgahīyāṇām
Locativeprāgahīye prāgahīyayoḥ prāgahīyeṣu

Compound prāgahīya -

Adverb -prāgahīyam -prāgahīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria