Declension table of ?prāgahi

Deva

MasculineSingularDualPlural
Nominativeprāgahiḥ prāgahī prāgahayaḥ
Vocativeprāgahe prāgahī prāgahayaḥ
Accusativeprāgahim prāgahī prāgahīn
Instrumentalprāgahiṇā prāgahibhyām prāgahibhiḥ
Dativeprāgahaye prāgahibhyām prāgahibhyaḥ
Ablativeprāgaheḥ prāgahibhyām prāgahibhyaḥ
Genitiveprāgaheḥ prāgahyoḥ prāgahīṇām
Locativeprāgahau prāgahyoḥ prāgahiṣu

Compound prāgahi -

Adverb -prāgahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria