Declension table of ?prāgadya

Deva

MasculineSingularDualPlural
Nominativeprāgadyaḥ prāgadyau prāgadyāḥ
Vocativeprāgadya prāgadyau prāgadyāḥ
Accusativeprāgadyam prāgadyau prāgadyān
Instrumentalprāgadyena prāgadyābhyām prāgadyaiḥ prāgadyebhiḥ
Dativeprāgadyāya prāgadyābhyām prāgadyebhyaḥ
Ablativeprāgadyāt prāgadyābhyām prāgadyebhyaḥ
Genitiveprāgadyasya prāgadyayoḥ prāgadyānām
Locativeprāgadye prāgadyayoḥ prāgadyeṣu

Compound prāgadya -

Adverb -prāgadyam -prāgadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria