Declension table of ?prāgabhihitā

Deva

FeminineSingularDualPlural
Nominativeprāgabhihitā prāgabhihite prāgabhihitāḥ
Vocativeprāgabhihite prāgabhihite prāgabhihitāḥ
Accusativeprāgabhihitām prāgabhihite prāgabhihitāḥ
Instrumentalprāgabhihitayā prāgabhihitābhyām prāgabhihitābhiḥ
Dativeprāgabhihitāyai prāgabhihitābhyām prāgabhihitābhyaḥ
Ablativeprāgabhihitāyāḥ prāgabhihitābhyām prāgabhihitābhyaḥ
Genitiveprāgabhihitāyāḥ prāgabhihitayoḥ prāgabhihitānām
Locativeprāgabhihitāyām prāgabhihitayoḥ prāgabhihitāsu

Adverb -prāgabhihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria