Declension table of ?prāgabhihita

Deva

NeuterSingularDualPlural
Nominativeprāgabhihitam prāgabhihite prāgabhihitāni
Vocativeprāgabhihita prāgabhihite prāgabhihitāni
Accusativeprāgabhihitam prāgabhihite prāgabhihitāni
Instrumentalprāgabhihitena prāgabhihitābhyām prāgabhihitaiḥ
Dativeprāgabhihitāya prāgabhihitābhyām prāgabhihitebhyaḥ
Ablativeprāgabhihitāt prāgabhihitābhyām prāgabhihitebhyaḥ
Genitiveprāgabhihitasya prāgabhihitayoḥ prāgabhihitānām
Locativeprāgabhihite prāgabhihitayoḥ prāgabhihiteṣu

Compound prāgabhihita -

Adverb -prāgabhihitam -prāgabhihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria