Declension table of ?prāgabhihita

Deva

MasculineSingularDualPlural
Nominativeprāgabhihitaḥ prāgabhihitau prāgabhihitāḥ
Vocativeprāgabhihita prāgabhihitau prāgabhihitāḥ
Accusativeprāgabhihitam prāgabhihitau prāgabhihitān
Instrumentalprāgabhihitena prāgabhihitābhyām prāgabhihitaiḥ prāgabhihitebhiḥ
Dativeprāgabhihitāya prāgabhihitābhyām prāgabhihitebhyaḥ
Ablativeprāgabhihitāt prāgabhihitābhyām prāgabhihitebhyaḥ
Genitiveprāgabhihitasya prāgabhihitayoḥ prāgabhihitānām
Locativeprāgabhihite prāgabhihitayoḥ prāgabhihiteṣu

Compound prāgabhihita -

Adverb -prāgabhihitam -prāgabhihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria