Declension table of ?prāgabhāvavijñāna

Deva

NeuterSingularDualPlural
Nominativeprāgabhāvavijñānam prāgabhāvavijñāne prāgabhāvavijñānāni
Vocativeprāgabhāvavijñāna prāgabhāvavijñāne prāgabhāvavijñānāni
Accusativeprāgabhāvavijñānam prāgabhāvavijñāne prāgabhāvavijñānāni
Instrumentalprāgabhāvavijñānena prāgabhāvavijñānābhyām prāgabhāvavijñānaiḥ
Dativeprāgabhāvavijñānāya prāgabhāvavijñānābhyām prāgabhāvavijñānebhyaḥ
Ablativeprāgabhāvavijñānāt prāgabhāvavijñānābhyām prāgabhāvavijñānebhyaḥ
Genitiveprāgabhāvavijñānasya prāgabhāvavijñānayoḥ prāgabhāvavijñānānām
Locativeprāgabhāvavijñāne prāgabhāvavijñānayoḥ prāgabhāvavijñāneṣu

Compound prāgabhāvavijñāna -

Adverb -prāgabhāvavijñānam -prāgabhāvavijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria