Declension table of ?prāgabhāvavicārarahasya

Deva

NeuterSingularDualPlural
Nominativeprāgabhāvavicārarahasyam prāgabhāvavicārarahasye prāgabhāvavicārarahasyāni
Vocativeprāgabhāvavicārarahasya prāgabhāvavicārarahasye prāgabhāvavicārarahasyāni
Accusativeprāgabhāvavicārarahasyam prāgabhāvavicārarahasye prāgabhāvavicārarahasyāni
Instrumentalprāgabhāvavicārarahasyena prāgabhāvavicārarahasyābhyām prāgabhāvavicārarahasyaiḥ
Dativeprāgabhāvavicārarahasyāya prāgabhāvavicārarahasyābhyām prāgabhāvavicārarahasyebhyaḥ
Ablativeprāgabhāvavicārarahasyāt prāgabhāvavicārarahasyābhyām prāgabhāvavicārarahasyebhyaḥ
Genitiveprāgabhāvavicārarahasyasya prāgabhāvavicārarahasyayoḥ prāgabhāvavicārarahasyānām
Locativeprāgabhāvavicārarahasye prāgabhāvavicārarahasyayoḥ prāgabhāvavicārarahasyeṣu

Compound prāgabhāvavicārarahasya -

Adverb -prāgabhāvavicārarahasyam -prāgabhāvavicārarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria