Declension table of ?prāgāyatā

Deva

FeminineSingularDualPlural
Nominativeprāgāyatā prāgāyate prāgāyatāḥ
Vocativeprāgāyate prāgāyate prāgāyatāḥ
Accusativeprāgāyatām prāgāyate prāgāyatāḥ
Instrumentalprāgāyatayā prāgāyatābhyām prāgāyatābhiḥ
Dativeprāgāyatāyai prāgāyatābhyām prāgāyatābhyaḥ
Ablativeprāgāyatāyāḥ prāgāyatābhyām prāgāyatābhyaḥ
Genitiveprāgāyatāyāḥ prāgāyatayoḥ prāgāyatānām
Locativeprāgāyatāyām prāgāyatayoḥ prāgāyatāsu

Adverb -prāgāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria