Declension table of ?prāgāthika

Deva

NeuterSingularDualPlural
Nominativeprāgāthikam prāgāthike prāgāthikāni
Vocativeprāgāthika prāgāthike prāgāthikāni
Accusativeprāgāthikam prāgāthike prāgāthikāni
Instrumentalprāgāthikena prāgāthikābhyām prāgāthikaiḥ
Dativeprāgāthikāya prāgāthikābhyām prāgāthikebhyaḥ
Ablativeprāgāthikāt prāgāthikābhyām prāgāthikebhyaḥ
Genitiveprāgāthikasya prāgāthikayoḥ prāgāthikānām
Locativeprāgāthike prāgāthikayoḥ prāgāthikeṣu

Compound prāgāthika -

Adverb -prāgāthikam -prāgāthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria