Declension table of ?prāgāthaka

Deva

MasculineSingularDualPlural
Nominativeprāgāthakaḥ prāgāthakau prāgāthakāḥ
Vocativeprāgāthaka prāgāthakau prāgāthakāḥ
Accusativeprāgāthakam prāgāthakau prāgāthakān
Instrumentalprāgāthakena prāgāthakābhyām prāgāthakaiḥ prāgāthakebhiḥ
Dativeprāgāthakāya prāgāthakābhyām prāgāthakebhyaḥ
Ablativeprāgāthakāt prāgāthakābhyām prāgāthakebhyaḥ
Genitiveprāgāthakasya prāgāthakayoḥ prāgāthakānām
Locativeprāgāthake prāgāthakayoḥ prāgāthakeṣu

Compound prāgāthaka -

Adverb -prāgāthakam -prāgāthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria