Declension table of ?prāgātha

Deva

NeuterSingularDualPlural
Nominativeprāgātham prāgāthe prāgāthāni
Vocativeprāgātha prāgāthe prāgāthāni
Accusativeprāgātham prāgāthe prāgāthāni
Instrumentalprāgāthena prāgāthābhyām prāgāthaiḥ
Dativeprāgāthāya prāgāthābhyām prāgāthebhyaḥ
Ablativeprāgāthāt prāgāthābhyām prāgāthebhyaḥ
Genitiveprāgāthasya prāgāthayoḥ prāgāthānām
Locativeprāgāthe prāgāthayoḥ prāgātheṣu

Compound prāgātha -

Adverb -prāgātham -prāgāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria