Declension table of ?prāgātha

Deva

MasculineSingularDualPlural
Nominativeprāgāthaḥ prāgāthau prāgāthāḥ
Vocativeprāgātha prāgāthau prāgāthāḥ
Accusativeprāgātham prāgāthau prāgāthān
Instrumentalprāgāthena prāgāthābhyām prāgāthaiḥ prāgāthebhiḥ
Dativeprāgāthāya prāgāthābhyām prāgāthebhyaḥ
Ablativeprāgāthāt prāgāthābhyām prāgāthebhyaḥ
Genitiveprāgāthasya prāgāthayoḥ prāgāthānām
Locativeprāgāthe prāgāthayoḥ prāgātheṣu

Compound prāgātha -

Adverb -prāgātham -prāgāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria