Declension table of ?prāgāhuti

Deva

FeminineSingularDualPlural
Nominativeprāgāhutiḥ prāgāhutī prāgāhutayaḥ
Vocativeprāgāhute prāgāhutī prāgāhutayaḥ
Accusativeprāgāhutim prāgāhutī prāgāhutīḥ
Instrumentalprāgāhutyā prāgāhutibhyām prāgāhutibhiḥ
Dativeprāgāhutyai prāgāhutaye prāgāhutibhyām prāgāhutibhyaḥ
Ablativeprāgāhutyāḥ prāgāhuteḥ prāgāhutibhyām prāgāhutibhyaḥ
Genitiveprāgāhutyāḥ prāgāhuteḥ prāgāhutyoḥ prāgāhutīnām
Locativeprāgāhutyām prāgāhutau prāgāhutyoḥ prāgāhutiṣu

Compound prāgāhuti -

Adverb -prāgāhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria