Declension table of ?prāgāhnika

Deva

MasculineSingularDualPlural
Nominativeprāgāhnikaḥ prāgāhnikau prāgāhnikāḥ
Vocativeprāgāhnika prāgāhnikau prāgāhnikāḥ
Accusativeprāgāhnikam prāgāhnikau prāgāhnikān
Instrumentalprāgāhnikena prāgāhnikābhyām prāgāhnikaiḥ prāgāhnikebhiḥ
Dativeprāgāhnikāya prāgāhnikābhyām prāgāhnikebhyaḥ
Ablativeprāgāhnikāt prāgāhnikābhyām prāgāhnikebhyaḥ
Genitiveprāgāhnikasya prāgāhnikayoḥ prāgāhnikānām
Locativeprāgāhnike prāgāhnikayoḥ prāgāhnikeṣu

Compound prāgāhnika -

Adverb -prāgāhnikam -prāgāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria