Declension table of ?prāṅśāyinī

Deva

FeminineSingularDualPlural
Nominativeprāṅśāyinī prāṅśāyinyau prāṅśāyinyaḥ
Vocativeprāṅśāyini prāṅśāyinyau prāṅśāyinyaḥ
Accusativeprāṅśāyinīm prāṅśāyinyau prāṅśāyinīḥ
Instrumentalprāṅśāyinyā prāṅśāyinībhyām prāṅśāyinībhiḥ
Dativeprāṅśāyinyai prāṅśāyinībhyām prāṅśāyinībhyaḥ
Ablativeprāṅśāyinyāḥ prāṅśāyinībhyām prāṅśāyinībhyaḥ
Genitiveprāṅśāyinyāḥ prāṅśāyinyoḥ prāṅśāyinīnām
Locativeprāṅśāyinyām prāṅśāyinyoḥ prāṅśāyinīṣu

Compound prāṅśāyini - prāṅśāyinī -

Adverb -prāṅśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria