Declension table of ?prāṅnyāyottara

Deva

NeuterSingularDualPlural
Nominativeprāṅnyāyottaram prāṅnyāyottare prāṅnyāyottarāṇi
Vocativeprāṅnyāyottara prāṅnyāyottare prāṅnyāyottarāṇi
Accusativeprāṅnyāyottaram prāṅnyāyottare prāṅnyāyottarāṇi
Instrumentalprāṅnyāyottareṇa prāṅnyāyottarābhyām prāṅnyāyottaraiḥ
Dativeprāṅnyāyottarāya prāṅnyāyottarābhyām prāṅnyāyottarebhyaḥ
Ablativeprāṅnyāyottarāt prāṅnyāyottarābhyām prāṅnyāyottarebhyaḥ
Genitiveprāṅnyāyottarasya prāṅnyāyottarayoḥ prāṅnyāyottarāṇām
Locativeprāṅnyāyottare prāṅnyāyottarayoḥ prāṅnyāyottareṣu

Compound prāṅnyāyottara -

Adverb -prāṅnyāyottaram -prāṅnyāyottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria