Declension table of ?prāṅnyāyā

Deva

FeminineSingularDualPlural
Nominativeprāṅnyāyā prāṅnyāye prāṅnyāyāḥ
Vocativeprāṅnyāye prāṅnyāye prāṅnyāyāḥ
Accusativeprāṅnyāyām prāṅnyāye prāṅnyāyāḥ
Instrumentalprāṅnyāyayā prāṅnyāyābhyām prāṅnyāyābhiḥ
Dativeprāṅnyāyāyai prāṅnyāyābhyām prāṅnyāyābhyaḥ
Ablativeprāṅnyāyāyāḥ prāṅnyāyābhyām prāṅnyāyābhyaḥ
Genitiveprāṅnyāyāyāḥ prāṅnyāyayoḥ prāṅnyāyānām
Locativeprāṅnyāyāyām prāṅnyāyayoḥ prāṅnyāyāsu

Adverb -prāṅnyāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria