Declension table of ?prāṅnyāya

Deva

NeuterSingularDualPlural
Nominativeprāṅnyāyam prāṅnyāye prāṅnyāyāni
Vocativeprāṅnyāya prāṅnyāye prāṅnyāyāni
Accusativeprāṅnyāyam prāṅnyāye prāṅnyāyāni
Instrumentalprāṅnyāyena prāṅnyāyābhyām prāṅnyāyaiḥ
Dativeprāṅnyāyāya prāṅnyāyābhyām prāṅnyāyebhyaḥ
Ablativeprāṅnyāyāt prāṅnyāyābhyām prāṅnyāyebhyaḥ
Genitiveprāṅnyāyasya prāṅnyāyayoḥ prāṅnyāyānām
Locativeprāṅnyāye prāṅnyāyayoḥ prāṅnyāyeṣu

Compound prāṅnyāya -

Adverb -prāṅnyāyam -prāṅnyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria